Declension table of ?saṃvidhāna

Deva

NeuterSingularDualPlural
Nominativesaṃvidhānam saṃvidhāne saṃvidhānāni
Vocativesaṃvidhāna saṃvidhāne saṃvidhānāni
Accusativesaṃvidhānam saṃvidhāne saṃvidhānāni
Instrumentalsaṃvidhānena saṃvidhānābhyām saṃvidhānaiḥ
Dativesaṃvidhānāya saṃvidhānābhyām saṃvidhānebhyaḥ
Ablativesaṃvidhānāt saṃvidhānābhyām saṃvidhānebhyaḥ
Genitivesaṃvidhānasya saṃvidhānayoḥ saṃvidhānānām
Locativesaṃvidhāne saṃvidhānayoḥ saṃvidhāneṣu

Compound saṃvidhāna -

Adverb -saṃvidhānam -saṃvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria