Declension table of ?saṃvidhā

Deva

FeminineSingularDualPlural
Nominativesaṃvidhā saṃvidhe saṃvidhāḥ
Vocativesaṃvidhe saṃvidhe saṃvidhāḥ
Accusativesaṃvidhām saṃvidhe saṃvidhāḥ
Instrumentalsaṃvidhayā saṃvidhābhyām saṃvidhābhiḥ
Dativesaṃvidhāyai saṃvidhābhyām saṃvidhābhyaḥ
Ablativesaṃvidhāyāḥ saṃvidhābhyām saṃvidhābhyaḥ
Genitivesaṃvidhāyāḥ saṃvidhayoḥ saṃvidhānām
Locativesaṃvidhāyām saṃvidhayoḥ saṃvidhāsu

Adverb -saṃvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria