Declension table of ?saṃvidānā

Deva

FeminineSingularDualPlural
Nominativesaṃvidānā saṃvidāne saṃvidānāḥ
Vocativesaṃvidāne saṃvidāne saṃvidānāḥ
Accusativesaṃvidānām saṃvidāne saṃvidānāḥ
Instrumentalsaṃvidānayā saṃvidānābhyām saṃvidānābhiḥ
Dativesaṃvidānāyai saṃvidānābhyām saṃvidānābhyaḥ
Ablativesaṃvidānāyāḥ saṃvidānābhyām saṃvidānābhyaḥ
Genitivesaṃvidānāyāḥ saṃvidānayoḥ saṃvidānānām
Locativesaṃvidānāyām saṃvidānayoḥ saṃvidānāsu

Adverb -saṃvidānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria