Declension table of ?saṃvidāna

Deva

NeuterSingularDualPlural
Nominativesaṃvidānam saṃvidāne saṃvidānāni
Vocativesaṃvidāna saṃvidāne saṃvidānāni
Accusativesaṃvidānam saṃvidāne saṃvidānāni
Instrumentalsaṃvidānena saṃvidānābhyām saṃvidānaiḥ
Dativesaṃvidānāya saṃvidānābhyām saṃvidānebhyaḥ
Ablativesaṃvidānāt saṃvidānābhyām saṃvidānebhyaḥ
Genitivesaṃvidānasya saṃvidānayoḥ saṃvidānānām
Locativesaṃvidāne saṃvidānayoḥ saṃvidāneṣu

Compound saṃvidāna -

Adverb -saṃvidānam -saṃvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria