Declension table of ?saṃvidāna

Deva

MasculineSingularDualPlural
Nominativesaṃvidānaḥ saṃvidānau saṃvidānāḥ
Vocativesaṃvidāna saṃvidānau saṃvidānāḥ
Accusativesaṃvidānam saṃvidānau saṃvidānān
Instrumentalsaṃvidānena saṃvidānābhyām saṃvidānaiḥ saṃvidānebhiḥ
Dativesaṃvidānāya saṃvidānābhyām saṃvidānebhyaḥ
Ablativesaṃvidānāt saṃvidānābhyām saṃvidānebhyaḥ
Genitivesaṃvidānasya saṃvidānayoḥ saṃvidānānām
Locativesaṃvidāne saṃvidānayoḥ saṃvidāneṣu

Compound saṃvidāna -

Adverb -saṃvidānam -saṃvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria