Declension table of ?saṃvidā

Deva

FeminineSingularDualPlural
Nominativesaṃvidā saṃvide saṃvidāḥ
Vocativesaṃvide saṃvide saṃvidāḥ
Accusativesaṃvidām saṃvide saṃvidāḥ
Instrumentalsaṃvidayā saṃvidābhyām saṃvidābhiḥ
Dativesaṃvidāyai saṃvidābhyām saṃvidābhyaḥ
Ablativesaṃvidāyāḥ saṃvidābhyām saṃvidābhyaḥ
Genitivesaṃvidāyāḥ saṃvidayoḥ saṃvidānām
Locativesaṃvidāyām saṃvidayoḥ saṃvidāsu

Adverb -saṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria