Declension table of ?saṃvida

Deva

MasculineSingularDualPlural
Nominativesaṃvidaḥ saṃvidau saṃvidāḥ
Vocativesaṃvida saṃvidau saṃvidāḥ
Accusativesaṃvidam saṃvidau saṃvidān
Instrumentalsaṃvidena saṃvidābhyām saṃvidaiḥ saṃvidebhiḥ
Dativesaṃvidāya saṃvidābhyām saṃvidebhyaḥ
Ablativesaṃvidāt saṃvidābhyām saṃvidebhyaḥ
Genitivesaṃvidasya saṃvidayoḥ saṃvidānām
Locativesaṃvide saṃvidayoḥ saṃvideṣu

Compound saṃvida -

Adverb -saṃvidam -saṃvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria