Declension table of ?saṃvid

Deva

FeminineSingularDualPlural
Nominativesaṃvit saṃvidau saṃvidaḥ
Vocativesaṃvit saṃvidau saṃvidaḥ
Accusativesaṃvidam saṃvidau saṃvidaḥ
Instrumentalsaṃvidā saṃvidbhyām saṃvidbhiḥ
Dativesaṃvide saṃvidbhyām saṃvidbhyaḥ
Ablativesaṃvidaḥ saṃvidbhyām saṃvidbhyaḥ
Genitivesaṃvidaḥ saṃvidoḥ saṃvidām
Locativesaṃvidi saṃvidoḥ saṃvitsu

Compound saṃvit -

Adverb -saṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria