Declension table of ?saṃvicetavya

Deva

MasculineSingularDualPlural
Nominativesaṃvicetavyaḥ saṃvicetavyau saṃvicetavyāḥ
Vocativesaṃvicetavya saṃvicetavyau saṃvicetavyāḥ
Accusativesaṃvicetavyam saṃvicetavyau saṃvicetavyān
Instrumentalsaṃvicetavyena saṃvicetavyābhyām saṃvicetavyaiḥ saṃvicetavyebhiḥ
Dativesaṃvicetavyāya saṃvicetavyābhyām saṃvicetavyebhyaḥ
Ablativesaṃvicetavyāt saṃvicetavyābhyām saṃvicetavyebhyaḥ
Genitivesaṃvicetavyasya saṃvicetavyayoḥ saṃvicetavyānām
Locativesaṃvicetavye saṃvicetavyayoḥ saṃvicetavyeṣu

Compound saṃvicetavya -

Adverb -saṃvicetavyam -saṃvicetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria