Declension table of ?saṃvibhaktrī

Deva

FeminineSingularDualPlural
Nominativesaṃvibhaktrī saṃvibhaktryau saṃvibhaktryaḥ
Vocativesaṃvibhaktri saṃvibhaktryau saṃvibhaktryaḥ
Accusativesaṃvibhaktrīm saṃvibhaktryau saṃvibhaktrīḥ
Instrumentalsaṃvibhaktryā saṃvibhaktrībhyām saṃvibhaktrībhiḥ
Dativesaṃvibhaktryai saṃvibhaktrībhyām saṃvibhaktrībhyaḥ
Ablativesaṃvibhaktryāḥ saṃvibhaktrībhyām saṃvibhaktrībhyaḥ
Genitivesaṃvibhaktryāḥ saṃvibhaktryoḥ saṃvibhaktrīṇām
Locativesaṃvibhaktryām saṃvibhaktryoḥ saṃvibhaktrīṣu

Compound saṃvibhaktri - saṃvibhaktrī -

Adverb -saṃvibhaktri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria