Declension table of saṃvibhakta

Deva

MasculineSingularDualPlural
Nominativesaṃvibhaktaḥ saṃvibhaktau saṃvibhaktāḥ
Vocativesaṃvibhakta saṃvibhaktau saṃvibhaktāḥ
Accusativesaṃvibhaktam saṃvibhaktau saṃvibhaktān
Instrumentalsaṃvibhaktena saṃvibhaktābhyām saṃvibhaktaiḥ saṃvibhaktebhiḥ
Dativesaṃvibhaktāya saṃvibhaktābhyām saṃvibhaktebhyaḥ
Ablativesaṃvibhaktāt saṃvibhaktābhyām saṃvibhaktebhyaḥ
Genitivesaṃvibhaktasya saṃvibhaktayoḥ saṃvibhaktānām
Locativesaṃvibhakte saṃvibhaktayoḥ saṃvibhakteṣu

Compound saṃvibhakta -

Adverb -saṃvibhaktam -saṃvibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria