Declension table of ?saṃvibhaktṛ

Deva

NeuterSingularDualPlural
Nominativesaṃvibhaktṛ saṃvibhaktṛṇī saṃvibhaktṝṇi
Vocativesaṃvibhaktṛ saṃvibhaktṛṇī saṃvibhaktṝṇi
Accusativesaṃvibhaktṛ saṃvibhaktṛṇī saṃvibhaktṝṇi
Instrumentalsaṃvibhaktṛṇā saṃvibhaktṛbhyām saṃvibhaktṛbhiḥ
Dativesaṃvibhaktṛṇe saṃvibhaktṛbhyām saṃvibhaktṛbhyaḥ
Ablativesaṃvibhaktṛṇaḥ saṃvibhaktṛbhyām saṃvibhaktṛbhyaḥ
Genitivesaṃvibhaktṛṇaḥ saṃvibhaktṛṇoḥ saṃvibhaktṝṇām
Locativesaṃvibhaktṛṇi saṃvibhaktṛṇoḥ saṃvibhaktṛṣu

Compound saṃvibhaktṛ -

Adverb -saṃvibhaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria