Declension table of ?saṃvibhajya

Deva

NeuterSingularDualPlural
Nominativesaṃvibhajyam saṃvibhajye saṃvibhajyāni
Vocativesaṃvibhajya saṃvibhajye saṃvibhajyāni
Accusativesaṃvibhajyam saṃvibhajye saṃvibhajyāni
Instrumentalsaṃvibhajyena saṃvibhajyābhyām saṃvibhajyaiḥ
Dativesaṃvibhajyāya saṃvibhajyābhyām saṃvibhajyebhyaḥ
Ablativesaṃvibhajyāt saṃvibhajyābhyām saṃvibhajyebhyaḥ
Genitivesaṃvibhajyasya saṃvibhajyayoḥ saṃvibhajyānām
Locativesaṃvibhajye saṃvibhajyayoḥ saṃvibhajyeṣu

Compound saṃvibhajya -

Adverb -saṃvibhajyam -saṃvibhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria