Declension table of ?saṃvibhajanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvibhajanīyam saṃvibhajanīye saṃvibhajanīyāni
Vocativesaṃvibhajanīya saṃvibhajanīye saṃvibhajanīyāni
Accusativesaṃvibhajanīyam saṃvibhajanīye saṃvibhajanīyāni
Instrumentalsaṃvibhajanīyena saṃvibhajanīyābhyām saṃvibhajanīyaiḥ
Dativesaṃvibhajanīyāya saṃvibhajanīyābhyām saṃvibhajanīyebhyaḥ
Ablativesaṃvibhajanīyāt saṃvibhajanīyābhyām saṃvibhajanīyebhyaḥ
Genitivesaṃvibhajanīyasya saṃvibhajanīyayoḥ saṃvibhajanīyānām
Locativesaṃvibhajanīye saṃvibhajanīyayoḥ saṃvibhajanīyeṣu

Compound saṃvibhajanīya -

Adverb -saṃvibhajanīyam -saṃvibhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria