Declension table of ?saṃvibhajanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvibhajanīyaḥ saṃvibhajanīyau saṃvibhajanīyāḥ
Vocativesaṃvibhajanīya saṃvibhajanīyau saṃvibhajanīyāḥ
Accusativesaṃvibhajanīyam saṃvibhajanīyau saṃvibhajanīyān
Instrumentalsaṃvibhajanīyena saṃvibhajanīyābhyām saṃvibhajanīyaiḥ saṃvibhajanīyebhiḥ
Dativesaṃvibhajanīyāya saṃvibhajanīyābhyām saṃvibhajanīyebhyaḥ
Ablativesaṃvibhajanīyāt saṃvibhajanīyābhyām saṃvibhajanīyebhyaḥ
Genitivesaṃvibhajanīyasya saṃvibhajanīyayoḥ saṃvibhajanīyānām
Locativesaṃvibhajanīye saṃvibhajanīyayoḥ saṃvibhajanīyeṣu

Compound saṃvibhajanīya -

Adverb -saṃvibhajanīyam -saṃvibhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria