Declension table of ?saṃvibhajana

Deva

NeuterSingularDualPlural
Nominativesaṃvibhajanam saṃvibhajane saṃvibhajanāni
Vocativesaṃvibhajana saṃvibhajane saṃvibhajanāni
Accusativesaṃvibhajanam saṃvibhajane saṃvibhajanāni
Instrumentalsaṃvibhajanena saṃvibhajanābhyām saṃvibhajanaiḥ
Dativesaṃvibhajanāya saṃvibhajanābhyām saṃvibhajanebhyaḥ
Ablativesaṃvibhajanāt saṃvibhajanābhyām saṃvibhajanebhyaḥ
Genitivesaṃvibhajanasya saṃvibhajanayoḥ saṃvibhajanānām
Locativesaṃvibhajane saṃvibhajanayoḥ saṃvibhajaneṣu

Compound saṃvibhajana -

Adverb -saṃvibhajanam -saṃvibhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria