Declension table of ?saṃvibhāvyā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāvyā saṃvibhāvye saṃvibhāvyāḥ
Vocativesaṃvibhāvye saṃvibhāvye saṃvibhāvyāḥ
Accusativesaṃvibhāvyām saṃvibhāvye saṃvibhāvyāḥ
Instrumentalsaṃvibhāvyayā saṃvibhāvyābhyām saṃvibhāvyābhiḥ
Dativesaṃvibhāvyāyai saṃvibhāvyābhyām saṃvibhāvyābhyaḥ
Ablativesaṃvibhāvyāyāḥ saṃvibhāvyābhyām saṃvibhāvyābhyaḥ
Genitivesaṃvibhāvyāyāḥ saṃvibhāvyayoḥ saṃvibhāvyānām
Locativesaṃvibhāvyāyām saṃvibhāvyayoḥ saṃvibhāvyāsu

Adverb -saṃvibhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria