Declension table of ?saṃvibhāgitā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgitā saṃvibhāgite saṃvibhāgitāḥ
Vocativesaṃvibhāgite saṃvibhāgite saṃvibhāgitāḥ
Accusativesaṃvibhāgitām saṃvibhāgite saṃvibhāgitāḥ
Instrumentalsaṃvibhāgitayā saṃvibhāgitābhyām saṃvibhāgitābhiḥ
Dativesaṃvibhāgitāyai saṃvibhāgitābhyām saṃvibhāgitābhyaḥ
Ablativesaṃvibhāgitāyāḥ saṃvibhāgitābhyām saṃvibhāgitābhyaḥ
Genitivesaṃvibhāgitāyāḥ saṃvibhāgitayoḥ saṃvibhāgitānām
Locativesaṃvibhāgitāyām saṃvibhāgitayoḥ saṃvibhāgitāsu

Adverb -saṃvibhāgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria