Declension table of ?saṃvibhāginī

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāginī saṃvibhāginyau saṃvibhāginyaḥ
Vocativesaṃvibhāgini saṃvibhāginyau saṃvibhāginyaḥ
Accusativesaṃvibhāginīm saṃvibhāginyau saṃvibhāginīḥ
Instrumentalsaṃvibhāginyā saṃvibhāginībhyām saṃvibhāginībhiḥ
Dativesaṃvibhāginyai saṃvibhāginībhyām saṃvibhāginībhyaḥ
Ablativesaṃvibhāginyāḥ saṃvibhāginībhyām saṃvibhāginībhyaḥ
Genitivesaṃvibhāginyāḥ saṃvibhāginyoḥ saṃvibhāginīnām
Locativesaṃvibhāginyām saṃvibhāginyoḥ saṃvibhāginīṣu

Compound saṃvibhāgini - saṃvibhāginī -

Adverb -saṃvibhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria