Declension table of ?saṃvibhāgin

Deva

NeuterSingularDualPlural
Nominativesaṃvibhāgi saṃvibhāginī saṃvibhāgīni
Vocativesaṃvibhāgin saṃvibhāgi saṃvibhāginī saṃvibhāgīni
Accusativesaṃvibhāgi saṃvibhāginī saṃvibhāgīni
Instrumentalsaṃvibhāginā saṃvibhāgibhyām saṃvibhāgibhiḥ
Dativesaṃvibhāgine saṃvibhāgibhyām saṃvibhāgibhyaḥ
Ablativesaṃvibhāginaḥ saṃvibhāgibhyām saṃvibhāgibhyaḥ
Genitivesaṃvibhāginaḥ saṃvibhāginoḥ saṃvibhāginām
Locativesaṃvibhāgini saṃvibhāginoḥ saṃvibhāgiṣu

Compound saṃvibhāgi -

Adverb -saṃvibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria