Declension table of ?saṃvibhāgaśīlavatā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgaśīlavatā saṃvibhāgaśīlavate saṃvibhāgaśīlavatāḥ
Vocativesaṃvibhāgaśīlavate saṃvibhāgaśīlavate saṃvibhāgaśīlavatāḥ
Accusativesaṃvibhāgaśīlavatām saṃvibhāgaśīlavate saṃvibhāgaśīlavatāḥ
Instrumentalsaṃvibhāgaśīlavatayā saṃvibhāgaśīlavatābhyām saṃvibhāgaśīlavatābhiḥ
Dativesaṃvibhāgaśīlavatāyai saṃvibhāgaśīlavatābhyām saṃvibhāgaśīlavatābhyaḥ
Ablativesaṃvibhāgaśīlavatāyāḥ saṃvibhāgaśīlavatābhyām saṃvibhāgaśīlavatābhyaḥ
Genitivesaṃvibhāgaśīlavatāyāḥ saṃvibhāgaśīlavatayoḥ saṃvibhāgaśīlavatānām
Locativesaṃvibhāgaśīlavatāyām saṃvibhāgaśīlavatayoḥ saṃvibhāgaśīlavatāsu

Adverb -saṃvibhāgaśīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria