Declension table of ?saṃvibhāgaśīlavat

Deva

NeuterSingularDualPlural
Nominativesaṃvibhāgaśīlavat saṃvibhāgaśīlavantī saṃvibhāgaśīlavatī saṃvibhāgaśīlavanti
Vocativesaṃvibhāgaśīlavat saṃvibhāgaśīlavantī saṃvibhāgaśīlavatī saṃvibhāgaśīlavanti
Accusativesaṃvibhāgaśīlavat saṃvibhāgaśīlavantī saṃvibhāgaśīlavatī saṃvibhāgaśīlavanti
Instrumentalsaṃvibhāgaśīlavatā saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhiḥ
Dativesaṃvibhāgaśīlavate saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhyaḥ
Ablativesaṃvibhāgaśīlavataḥ saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhyaḥ
Genitivesaṃvibhāgaśīlavataḥ saṃvibhāgaśīlavatoḥ saṃvibhāgaśīlavatām
Locativesaṃvibhāgaśīlavati saṃvibhāgaśīlavatoḥ saṃvibhāgaśīlavatsu

Adverb -saṃvibhāgaśīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria