Declension table of ?saṃvibhāgaśīlavat

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgaśīlavān saṃvibhāgaśīlavantau saṃvibhāgaśīlavantaḥ
Vocativesaṃvibhāgaśīlavan saṃvibhāgaśīlavantau saṃvibhāgaśīlavantaḥ
Accusativesaṃvibhāgaśīlavantam saṃvibhāgaśīlavantau saṃvibhāgaśīlavataḥ
Instrumentalsaṃvibhāgaśīlavatā saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhiḥ
Dativesaṃvibhāgaśīlavate saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhyaḥ
Ablativesaṃvibhāgaśīlavataḥ saṃvibhāgaśīlavadbhyām saṃvibhāgaśīlavadbhyaḥ
Genitivesaṃvibhāgaśīlavataḥ saṃvibhāgaśīlavatoḥ saṃvibhāgaśīlavatām
Locativesaṃvibhāgaśīlavati saṃvibhāgaśīlavatoḥ saṃvibhāgaśīlavatsu

Compound saṃvibhāgaśīlavat -

Adverb -saṃvibhāgaśīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria