Declension table of ?saṃvibhāgaśīlā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgaśīlā saṃvibhāgaśīle saṃvibhāgaśīlāḥ
Vocativesaṃvibhāgaśīle saṃvibhāgaśīle saṃvibhāgaśīlāḥ
Accusativesaṃvibhāgaśīlām saṃvibhāgaśīle saṃvibhāgaśīlāḥ
Instrumentalsaṃvibhāgaśīlayā saṃvibhāgaśīlābhyām saṃvibhāgaśīlābhiḥ
Dativesaṃvibhāgaśīlāyai saṃvibhāgaśīlābhyām saṃvibhāgaśīlābhyaḥ
Ablativesaṃvibhāgaśīlāyāḥ saṃvibhāgaśīlābhyām saṃvibhāgaśīlābhyaḥ
Genitivesaṃvibhāgaśīlāyāḥ saṃvibhāgaśīlayoḥ saṃvibhāgaśīlānām
Locativesaṃvibhāgaśīlāyām saṃvibhāgaśīlayoḥ saṃvibhāgaśīlāsu

Adverb -saṃvibhāgaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria