Declension table of ?saṃvibhāgaśīla

Deva

NeuterSingularDualPlural
Nominativesaṃvibhāgaśīlam saṃvibhāgaśīle saṃvibhāgaśīlāni
Vocativesaṃvibhāgaśīla saṃvibhāgaśīle saṃvibhāgaśīlāni
Accusativesaṃvibhāgaśīlam saṃvibhāgaśīle saṃvibhāgaśīlāni
Instrumentalsaṃvibhāgaśīlena saṃvibhāgaśīlābhyām saṃvibhāgaśīlaiḥ
Dativesaṃvibhāgaśīlāya saṃvibhāgaśīlābhyām saṃvibhāgaśīlebhyaḥ
Ablativesaṃvibhāgaśīlāt saṃvibhāgaśīlābhyām saṃvibhāgaśīlebhyaḥ
Genitivesaṃvibhāgaśīlasya saṃvibhāgaśīlayoḥ saṃvibhāgaśīlānām
Locativesaṃvibhāgaśīle saṃvibhāgaśīlayoḥ saṃvibhāgaśīleṣu

Compound saṃvibhāgaśīla -

Adverb -saṃvibhāgaśīlam -saṃvibhāgaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria