Declension table of ?saṃvibhāgaruci_ā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhāgaruci_ā saṃvibhāgaruci_e saṃvibhāgaruci_āḥ
Vocativesaṃvibhāgaruci_e saṃvibhāgaruci_e saṃvibhāgaruci_āḥ
Accusativesaṃvibhāgaruci_ām saṃvibhāgaruci_e saṃvibhāgaruci_āḥ
Instrumentalsaṃvibhāgaruci_ayā saṃvibhāgaruci_ābhyām saṃvibhāgaruci_ābhiḥ
Dativesaṃvibhāgaruci_āyai saṃvibhāgaruci_ābhyām saṃvibhāgaruci_ābhyaḥ
Ablativesaṃvibhāgaruci_āyāḥ saṃvibhāgaruci_ābhyām saṃvibhāgaruci_ābhyaḥ
Genitivesaṃvibhāgaruci_āyāḥ saṃvibhāgaruci_ayoḥ saṃvibhāgaruci_ānām
Locativesaṃvibhāgaruci_āyām saṃvibhāgaruci_ayoḥ saṃvibhāgaruci_āsu

Adverb -saṃvibhāgaruci_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria