Declension table of ?saṃvibhāgaruci

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgaruciḥ saṃvibhāgarucī saṃvibhāgarucayaḥ
Vocativesaṃvibhāgaruce saṃvibhāgarucī saṃvibhāgarucayaḥ
Accusativesaṃvibhāgarucim saṃvibhāgarucī saṃvibhāgarucīn
Instrumentalsaṃvibhāgarucinā saṃvibhāgarucibhyām saṃvibhāgarucibhiḥ
Dativesaṃvibhāgarucaye saṃvibhāgarucibhyām saṃvibhāgarucibhyaḥ
Ablativesaṃvibhāgaruceḥ saṃvibhāgarucibhyām saṃvibhāgarucibhyaḥ
Genitivesaṃvibhāgaruceḥ saṃvibhāgarucyoḥ saṃvibhāgarucīnām
Locativesaṃvibhāgarucau saṃvibhāgarucyoḥ saṃvibhāgaruciṣu

Compound saṃvibhāgaruci -

Adverb -saṃvibhāgaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria