Declension table of ?saṃvibhāgamanas

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgamanāḥ saṃvibhāgamanasau saṃvibhāgamanasaḥ
Vocativesaṃvibhāgamanaḥ saṃvibhāgamanasau saṃvibhāgamanasaḥ
Accusativesaṃvibhāgamanasam saṃvibhāgamanasau saṃvibhāgamanasaḥ
Instrumentalsaṃvibhāgamanasā saṃvibhāgamanobhyām saṃvibhāgamanobhiḥ
Dativesaṃvibhāgamanase saṃvibhāgamanobhyām saṃvibhāgamanobhyaḥ
Ablativesaṃvibhāgamanasaḥ saṃvibhāgamanobhyām saṃvibhāgamanobhyaḥ
Genitivesaṃvibhāgamanasaḥ saṃvibhāgamanasoḥ saṃvibhāgamanasām
Locativesaṃvibhāgamanasi saṃvibhāgamanasoḥ saṃvibhāgamanaḥsu

Compound saṃvibhāgamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria