Declension table of saṃvibhāga

Deva

MasculineSingularDualPlural
Nominativesaṃvibhāgaḥ saṃvibhāgau saṃvibhāgāḥ
Vocativesaṃvibhāga saṃvibhāgau saṃvibhāgāḥ
Accusativesaṃvibhāgam saṃvibhāgau saṃvibhāgān
Instrumentalsaṃvibhāgena saṃvibhāgābhyām saṃvibhāgaiḥ saṃvibhāgebhiḥ
Dativesaṃvibhāgāya saṃvibhāgābhyām saṃvibhāgebhyaḥ
Ablativesaṃvibhāgāt saṃvibhāgābhyām saṃvibhāgebhyaḥ
Genitivesaṃvibhāgasya saṃvibhāgayoḥ saṃvibhāgānām
Locativesaṃvibhāge saṃvibhāgayoḥ saṃvibhāgeṣu

Compound saṃvibhāga -

Adverb -saṃvibhāgam -saṃvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria