Declension table of saṃviṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃviṣṭam saṃviṣṭe saṃviṣṭāni
Vocativesaṃviṣṭa saṃviṣṭe saṃviṣṭāni
Accusativesaṃviṣṭam saṃviṣṭe saṃviṣṭāni
Instrumentalsaṃviṣṭena saṃviṣṭābhyām saṃviṣṭaiḥ
Dativesaṃviṣṭāya saṃviṣṭābhyām saṃviṣṭebhyaḥ
Ablativesaṃviṣṭāt saṃviṣṭābhyām saṃviṣṭebhyaḥ
Genitivesaṃviṣṭasya saṃviṣṭayoḥ saṃviṣṭānām
Locativesaṃviṣṭe saṃviṣṭayoḥ saṃviṣṭeṣu

Compound saṃviṣṭa -

Adverb -saṃviṣṭam -saṃviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria