Declension table of ?saṃveśyā

Deva

FeminineSingularDualPlural
Nominativesaṃveśyā saṃveśye saṃveśyāḥ
Vocativesaṃveśye saṃveśye saṃveśyāḥ
Accusativesaṃveśyām saṃveśye saṃveśyāḥ
Instrumentalsaṃveśyayā saṃveśyābhyām saṃveśyābhiḥ
Dativesaṃveśyāyai saṃveśyābhyām saṃveśyābhyaḥ
Ablativesaṃveśyāyāḥ saṃveśyābhyām saṃveśyābhyaḥ
Genitivesaṃveśyāyāḥ saṃveśyayoḥ saṃveśyānām
Locativesaṃveśyāyām saṃveśyayoḥ saṃveśyāsu

Adverb -saṃveśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria