Declension table of ?saṃveśya

Deva

NeuterSingularDualPlural
Nominativesaṃveśyam saṃveśye saṃveśyāni
Vocativesaṃveśya saṃveśye saṃveśyāni
Accusativesaṃveśyam saṃveśye saṃveśyāni
Instrumentalsaṃveśyena saṃveśyābhyām saṃveśyaiḥ
Dativesaṃveśyāya saṃveśyābhyām saṃveśyebhyaḥ
Ablativesaṃveśyāt saṃveśyābhyām saṃveśyebhyaḥ
Genitivesaṃveśyasya saṃveśyayoḥ saṃveśyānām
Locativesaṃveśye saṃveśyayoḥ saṃveśyeṣu

Compound saṃveśya -

Adverb -saṃveśyam -saṃveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria