Declension table of ?saṃveśya

Deva

MasculineSingularDualPlural
Nominativesaṃveśyaḥ saṃveśyau saṃveśyāḥ
Vocativesaṃveśya saṃveśyau saṃveśyāḥ
Accusativesaṃveśyam saṃveśyau saṃveśyān
Instrumentalsaṃveśyena saṃveśyābhyām saṃveśyaiḥ saṃveśyebhiḥ
Dativesaṃveśyāya saṃveśyābhyām saṃveśyebhyaḥ
Ablativesaṃveśyāt saṃveśyābhyām saṃveśyebhyaḥ
Genitivesaṃveśyasya saṃveśyayoḥ saṃveśyānām
Locativesaṃveśye saṃveśyayoḥ saṃveśyeṣu

Compound saṃveśya -

Adverb -saṃveśyam -saṃveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria