Declension table of ?saṃveśinī

Deva

FeminineSingularDualPlural
Nominativesaṃveśinī saṃveśinyau saṃveśinyaḥ
Vocativesaṃveśini saṃveśinyau saṃveśinyaḥ
Accusativesaṃveśinīm saṃveśinyau saṃveśinīḥ
Instrumentalsaṃveśinyā saṃveśinībhyām saṃveśinībhiḥ
Dativesaṃveśinyai saṃveśinībhyām saṃveśinībhyaḥ
Ablativesaṃveśinyāḥ saṃveśinībhyām saṃveśinībhyaḥ
Genitivesaṃveśinyāḥ saṃveśinyoḥ saṃveśinīnām
Locativesaṃveśinyām saṃveśinyoḥ saṃveśinīṣu

Compound saṃveśini - saṃveśinī -

Adverb -saṃveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria