Declension table of ?saṃveśapati

Deva

MasculineSingularDualPlural
Nominativesaṃveśapatiḥ saṃveśapatī saṃveśapatayaḥ
Vocativesaṃveśapate saṃveśapatī saṃveśapatayaḥ
Accusativesaṃveśapatim saṃveśapatī saṃveśapatīn
Instrumentalsaṃveśapatinā saṃveśapatibhyām saṃveśapatibhiḥ
Dativesaṃveśapataye saṃveśapatibhyām saṃveśapatibhyaḥ
Ablativesaṃveśapateḥ saṃveśapatibhyām saṃveśapatibhyaḥ
Genitivesaṃveśapateḥ saṃveśapatyoḥ saṃveśapatīnām
Locativesaṃveśapatau saṃveśapatyoḥ saṃveśapatiṣu

Compound saṃveśapati -

Adverb -saṃveśapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria