Declension table of ?saṃveśanī

Deva

FeminineSingularDualPlural
Nominativesaṃveśanī saṃveśanyau saṃveśanyaḥ
Vocativesaṃveśani saṃveśanyau saṃveśanyaḥ
Accusativesaṃveśanīm saṃveśanyau saṃveśanīḥ
Instrumentalsaṃveśanyā saṃveśanībhyām saṃveśanībhiḥ
Dativesaṃveśanyai saṃveśanībhyām saṃveśanībhyaḥ
Ablativesaṃveśanyāḥ saṃveśanībhyām saṃveśanībhyaḥ
Genitivesaṃveśanyāḥ saṃveśanyoḥ saṃveśanīnām
Locativesaṃveśanyām saṃveśanyoḥ saṃveśanīṣu

Compound saṃveśani - saṃveśanī -

Adverb -saṃveśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria