Declension table of saṃveśana

Deva

NeuterSingularDualPlural
Nominativesaṃveśanam saṃveśane saṃveśanāni
Vocativesaṃveśana saṃveśane saṃveśanāni
Accusativesaṃveśanam saṃveśane saṃveśanāni
Instrumentalsaṃveśanena saṃveśanābhyām saṃveśanaiḥ
Dativesaṃveśanāya saṃveśanābhyām saṃveśanebhyaḥ
Ablativesaṃveśanāt saṃveśanābhyām saṃveśanebhyaḥ
Genitivesaṃveśanasya saṃveśanayoḥ saṃveśanānām
Locativesaṃveśane saṃveśanayoḥ saṃveśaneṣu

Compound saṃveśana -

Adverb -saṃveśanam -saṃveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria