Declension table of saṃveśana

Deva

MasculineSingularDualPlural
Nominativesaṃveśanaḥ saṃveśanau saṃveśanāḥ
Vocativesaṃveśana saṃveśanau saṃveśanāḥ
Accusativesaṃveśanam saṃveśanau saṃveśanān
Instrumentalsaṃveśanena saṃveśanābhyām saṃveśanaiḥ saṃveśanebhiḥ
Dativesaṃveśanāya saṃveśanābhyām saṃveśanebhyaḥ
Ablativesaṃveśanāt saṃveśanābhyām saṃveśanebhyaḥ
Genitivesaṃveśanasya saṃveśanayoḥ saṃveśanānām
Locativesaṃveśane saṃveśanayoḥ saṃveśaneṣu

Compound saṃveśana -

Adverb -saṃveśanam -saṃveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria