Declension table of ?saṃveśaka

Deva

MasculineSingularDualPlural
Nominativesaṃveśakaḥ saṃveśakau saṃveśakāḥ
Vocativesaṃveśaka saṃveśakau saṃveśakāḥ
Accusativesaṃveśakam saṃveśakau saṃveśakān
Instrumentalsaṃveśakena saṃveśakābhyām saṃveśakaiḥ saṃveśakebhiḥ
Dativesaṃveśakāya saṃveśakābhyām saṃveśakebhyaḥ
Ablativesaṃveśakāt saṃveśakābhyām saṃveśakebhyaḥ
Genitivesaṃveśakasya saṃveśakayoḥ saṃveśakānām
Locativesaṃveśake saṃveśakayoḥ saṃveśakeṣu

Compound saṃveśaka -

Adverb -saṃveśakam -saṃveśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria