Declension table of ?saṃvevidāna

Deva

NeuterSingularDualPlural
Nominativesaṃvevidānam saṃvevidāne saṃvevidānāni
Vocativesaṃvevidāna saṃvevidāne saṃvevidānāni
Accusativesaṃvevidānam saṃvevidāne saṃvevidānāni
Instrumentalsaṃvevidānena saṃvevidānābhyām saṃvevidānaiḥ
Dativesaṃvevidānāya saṃvevidānābhyām saṃvevidānebhyaḥ
Ablativesaṃvevidānāt saṃvevidānābhyām saṃvevidānebhyaḥ
Genitivesaṃvevidānasya saṃvevidānayoḥ saṃvevidānānām
Locativesaṃvevidāne saṃvevidānayoḥ saṃvevidāneṣu

Compound saṃvevidāna -

Adverb -saṃvevidānam -saṃvevidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria