Declension table of ?saṃvevidāna

Deva

MasculineSingularDualPlural
Nominativesaṃvevidānaḥ saṃvevidānau saṃvevidānāḥ
Vocativesaṃvevidāna saṃvevidānau saṃvevidānāḥ
Accusativesaṃvevidānam saṃvevidānau saṃvevidānān
Instrumentalsaṃvevidānena saṃvevidānābhyām saṃvevidānaiḥ saṃvevidānebhiḥ
Dativesaṃvevidānāya saṃvevidānābhyām saṃvevidānebhyaḥ
Ablativesaṃvevidānāt saṃvevidānābhyām saṃvevidānebhyaḥ
Genitivesaṃvevidānasya saṃvevidānayoḥ saṃvevidānānām
Locativesaṃvevidāne saṃvevidānayoḥ saṃvevidāneṣu

Compound saṃvevidāna -

Adverb -saṃvevidānam -saṃvevidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria