Declension table of ?saṃvejanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvejanīyam saṃvejanīye saṃvejanīyāni
Vocativesaṃvejanīya saṃvejanīye saṃvejanīyāni
Accusativesaṃvejanīyam saṃvejanīye saṃvejanīyāni
Instrumentalsaṃvejanīyena saṃvejanīyābhyām saṃvejanīyaiḥ
Dativesaṃvejanīyāya saṃvejanīyābhyām saṃvejanīyebhyaḥ
Ablativesaṃvejanīyāt saṃvejanīyābhyām saṃvejanīyebhyaḥ
Genitivesaṃvejanīyasya saṃvejanīyayoḥ saṃvejanīyānām
Locativesaṃvejanīye saṃvejanīyayoḥ saṃvejanīyeṣu

Compound saṃvejanīya -

Adverb -saṃvejanīyam -saṃvejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria