Declension table of ?saṃvejanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvejanīyaḥ saṃvejanīyau saṃvejanīyāḥ
Vocativesaṃvejanīya saṃvejanīyau saṃvejanīyāḥ
Accusativesaṃvejanīyam saṃvejanīyau saṃvejanīyān
Instrumentalsaṃvejanīyena saṃvejanīyābhyām saṃvejanīyaiḥ saṃvejanīyebhiḥ
Dativesaṃvejanīyāya saṃvejanīyābhyām saṃvejanīyebhyaḥ
Ablativesaṃvejanīyāt saṃvejanīyābhyām saṃvejanīyebhyaḥ
Genitivesaṃvejanīyasya saṃvejanīyayoḥ saṃvejanīyānām
Locativesaṃvejanīye saṃvejanīyayoḥ saṃvejanīyeṣu

Compound saṃvejanīya -

Adverb -saṃvejanīyam -saṃvejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria