Declension table of ?saṃvegadhāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṃvegadhāriṇī saṃvegadhāriṇyau saṃvegadhāriṇyaḥ
Vocativesaṃvegadhāriṇi saṃvegadhāriṇyau saṃvegadhāriṇyaḥ
Accusativesaṃvegadhāriṇīm saṃvegadhāriṇyau saṃvegadhāriṇīḥ
Instrumentalsaṃvegadhāriṇyā saṃvegadhāriṇībhyām saṃvegadhāriṇībhiḥ
Dativesaṃvegadhāriṇyai saṃvegadhāriṇībhyām saṃvegadhāriṇībhyaḥ
Ablativesaṃvegadhāriṇyāḥ saṃvegadhāriṇībhyām saṃvegadhāriṇībhyaḥ
Genitivesaṃvegadhāriṇyāḥ saṃvegadhāriṇyoḥ saṃvegadhāriṇīnām
Locativesaṃvegadhāriṇyām saṃvegadhāriṇyoḥ saṃvegadhāriṇīṣu

Compound saṃvegadhāriṇi - saṃvegadhāriṇī -

Adverb -saṃvegadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria