Declension table of ?saṃvedyatā

Deva

FeminineSingularDualPlural
Nominativesaṃvedyatā saṃvedyate saṃvedyatāḥ
Vocativesaṃvedyate saṃvedyate saṃvedyatāḥ
Accusativesaṃvedyatām saṃvedyate saṃvedyatāḥ
Instrumentalsaṃvedyatayā saṃvedyatābhyām saṃvedyatābhiḥ
Dativesaṃvedyatāyai saṃvedyatābhyām saṃvedyatābhyaḥ
Ablativesaṃvedyatāyāḥ saṃvedyatābhyām saṃvedyatābhyaḥ
Genitivesaṃvedyatāyāḥ saṃvedyatayoḥ saṃvedyatānām
Locativesaṃvedyatāyām saṃvedyatayoḥ saṃvedyatāsu

Adverb -saṃvedyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria