Declension table of saṃvedya

Deva

NeuterSingularDualPlural
Nominativesaṃvedyam saṃvedye saṃvedyāni
Vocativesaṃvedya saṃvedye saṃvedyāni
Accusativesaṃvedyam saṃvedye saṃvedyāni
Instrumentalsaṃvedyena saṃvedyābhyām saṃvedyaiḥ
Dativesaṃvedyāya saṃvedyābhyām saṃvedyebhyaḥ
Ablativesaṃvedyāt saṃvedyābhyām saṃvedyebhyaḥ
Genitivesaṃvedyasya saṃvedyayoḥ saṃvedyānām
Locativesaṃvedye saṃvedyayoḥ saṃvedyeṣu

Compound saṃvedya -

Adverb -saṃvedyam -saṃvedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria