Declension table of ?saṃveditā

Deva

FeminineSingularDualPlural
Nominativesaṃveditā saṃvedite saṃveditāḥ
Vocativesaṃvedite saṃvedite saṃveditāḥ
Accusativesaṃveditām saṃvedite saṃveditāḥ
Instrumentalsaṃveditayā saṃveditābhyām saṃveditābhiḥ
Dativesaṃveditāyai saṃveditābhyām saṃveditābhyaḥ
Ablativesaṃveditāyāḥ saṃveditābhyām saṃveditābhyaḥ
Genitivesaṃveditāyāḥ saṃveditayoḥ saṃveditānām
Locativesaṃveditāyām saṃveditayoḥ saṃveditāsu

Adverb -saṃveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria