Declension table of saṃvedita

Deva

MasculineSingularDualPlural
Nominativesaṃveditaḥ saṃveditau saṃveditāḥ
Vocativesaṃvedita saṃveditau saṃveditāḥ
Accusativesaṃveditam saṃveditau saṃveditān
Instrumentalsaṃveditena saṃveditābhyām saṃveditaiḥ saṃveditebhiḥ
Dativesaṃveditāya saṃveditābhyām saṃveditebhyaḥ
Ablativesaṃveditāt saṃveditābhyām saṃveditebhyaḥ
Genitivesaṃveditasya saṃveditayoḥ saṃveditānām
Locativesaṃvedite saṃveditayoḥ saṃvediteṣu

Compound saṃvedita -

Adverb -saṃveditam -saṃveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria