Declension table of ?saṃvedanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvedanīyā saṃvedanīye saṃvedanīyāḥ
Vocativesaṃvedanīye saṃvedanīye saṃvedanīyāḥ
Accusativesaṃvedanīyām saṃvedanīye saṃvedanīyāḥ
Instrumentalsaṃvedanīyayā saṃvedanīyābhyām saṃvedanīyābhiḥ
Dativesaṃvedanīyāyai saṃvedanīyābhyām saṃvedanīyābhyaḥ
Ablativesaṃvedanīyāyāḥ saṃvedanīyābhyām saṃvedanīyābhyaḥ
Genitivesaṃvedanīyāyāḥ saṃvedanīyayoḥ saṃvedanīyānām
Locativesaṃvedanīyāyām saṃvedanīyayoḥ saṃvedanīyāsu

Adverb -saṃvedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria