Declension table of ?saṃvedanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvedanīyam saṃvedanīye saṃvedanīyāni
Vocativesaṃvedanīya saṃvedanīye saṃvedanīyāni
Accusativesaṃvedanīyam saṃvedanīye saṃvedanīyāni
Instrumentalsaṃvedanīyena saṃvedanīyābhyām saṃvedanīyaiḥ
Dativesaṃvedanīyāya saṃvedanīyābhyām saṃvedanīyebhyaḥ
Ablativesaṃvedanīyāt saṃvedanīyābhyām saṃvedanīyebhyaḥ
Genitivesaṃvedanīyasya saṃvedanīyayoḥ saṃvedanīyānām
Locativesaṃvedanīye saṃvedanīyayoḥ saṃvedanīyeṣu

Compound saṃvedanīya -

Adverb -saṃvedanīyam -saṃvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria